kiṁ sandheḥ svaritam ⃒ pūrvarūpamityānyatareyaḥ ⃒ uttararūpaṁ śāṅkhamitriḥ ⃒ - Deshpande (1997), a pag.3.3.28-30 ṣaḍeva svaritajātāni lākṣaṇāḥ pratijānate ⃒ pūrvaṁ pūrvaṁ dṛḍhataraṁ mradīyo yadyaduttaram ⃒⃒ abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒ - Deshpande (1997), a pag.3.3.1-2 samānayame`kṣaramuccairudāttaṁ nicairanudāttamākṣīptaṁ svaritam ⃒ - Deshpande (1997), a pag.1.1.16 svaritasyādito mātrārdhanudāttam ⃒ - Deshpande (1997), a pag.1.1.17
|