Lemma | svarita- |
---|---|
Categoria grammaticale | N |
Lingua | sanscrito |
Sigla | Deshpande (1997) |
Titolo | Úaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda |
Sinonimi | |
Rinvii | |
Traduzioni | |
Citazioni | kiṁ sandheḥ svaritam ⃒ pūrvarūpamityānyatareyaḥ ⃒ uttararūpaṁ śāṅkhamitriḥ ⃒ ṣaḍeva svaritajātāni lākṣaṇāḥ pratijānate ⃒ pūrvaṁ pūrvaṁ dṛḍhataraṁ mradīyo yadyaduttaram ⃒⃒ abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒ samānayame`kṣaramuccairudāttaṁ nicairanudāttamākṣīptaṁ svaritam ⃒ svaritasyādito mātrārdhanudāttam ⃒ |