DIZIONARIO GENERALE PLURILINGUE
DEL LESSICO METALINGUISTICO



Lemmasvarita-
Categoria grammaticaleN
Linguasanscrito
SiglaDeshpande (1997)
TitoloÚaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda
Sinonimi 
Rinvii 
Traduzioni 
Citazioni

kiṁ sandheḥ svaritam ⃒ pūrvarūpamityānyatareyaḥ ⃒ uttararūpaṁ śāṅkhamitriḥ ⃒
- Deshpande (1997), Pag. 3.3.28-30

ṣaḍeva svaritajātāni lākṣaṇāḥ pratijānate ⃒ pūrvaṁ pūrvaṁ dṛḍhataraṁ mradīyo yadyaduttaram ⃒⃒ abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒
- Deshpande (1997), Pag. 3.3.1-2

samānayame`kṣaramuccairudāttaṁ nicairanudāttamākṣīptaṁ svaritam ⃒
- Deshpande (1997), Pag. 1.1.16

svaritasyādito mātrārdhanudāttam ⃒
- Deshpande (1997), Pag. 1.1.17