Seleziona la sigla di un'opera per consultare le informazioni collegate

Lemma  pādavṛtta- 
Categoria grammaticale 
Lingua  sanscrito 
Opera  Deshpande (1997) 
Sinonimi   
Rinvii   
Traduzioni   
Citazioni 

abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒ tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒ […] tato mṛdutaraḥ svārastairovyañjana ucyate ⃒ pādavṛtto mṛdutara iti svārabalābalam ⃒⃒ apara āha – tairovyañjanapādavṛttau tulyavṛttī iti ⃒ udāttaḥ pūrvaḥ ⃒ paro`nudāttaḥ ⃒ svaritaḥ sandhiḥ ⃒
- Deshpande (1997), a pag.3.3.2,4-5

vivṛttau pādavṛttaḥ ⃒
- Deshpande (1997), a pag.3.3.14

 
Creative Commons License
Dizionario generale plurilingue del Lessico Metalinguistico is licensed under a Creative Commons Attribuzione-Non commerciale-Non opere derivate 2.5 Italia License.
Based on a work at dlm.unipg.it