abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒ tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒ […] tato mṛdutaraḥ svārastairovyañjana ucyate ⃒ pādavṛtto mṛdutara iti svārabalābalam ⃒⃒ apara āha – tairovyañjanapādavṛttau tulyavṛttī iti ⃒ udāttaḥ pūrvaḥ ⃒ paro`nudāttaḥ ⃒ svaritaḥ sandhiḥ ⃒- Deshpande (1997), a pag.3.3.2,4-5
vivṛttau pādavṛttaḥ ⃒- Deshpande (1997), a pag.3.3.14