| Lemma | pādavṛtta- |
|---|---|
| Categoria grammaticale | N |
| Lingua | sanscrito |
| Sigla | Deshpande (1997) |
| Titolo | Úaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda |
| Sinonimi | |
| Rinvii | |
| Traduzioni | |
| Citazioni | abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒ tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒ […] tato mṛdutaraḥ svārastairovyañjana ucyate ⃒ pādavṛtto mṛdutara iti svārabalābalam ⃒⃒ apara āha – tairovyañjanapādavṛttau tulyavṛttī iti ⃒ udāttaḥ pūrvaḥ ⃒ paro`nudāttaḥ ⃒ svaritaḥ sandhiḥ ⃒ vivṛttau pādavṛttaḥ ⃒ |