caturṇāṁ padajātānāṁ nāmākhyātopasarganipātānāṁ sandhyapadyau guṇau prātijñam ⃒- Deshpande (1997), a pag.1.1.2
samāsāvagrahavigrahānpade yathovāca chandasi śākaṭāyanaḥ ⃒ tathā pravakṣyāmi catuṣṭayaṁ padaṁ nāmākhyātopasarganipātānām ⃒⃒ ākhyātaṁ yatkriyāvāci nāma sattvāravyamucyate ⃒ nipātāścādayo`sattva upasargāstu prādayaḥ ⃒- Deshpande (1997), a pag.4.1.1-2