Lemma | ākhyāta- |
---|---|
Categoria grammaticale | N |
Lingua | sanscrito |
Sigla | Deshpande (1997) |
Titolo | Úaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda |
Sinonimi | |
Rinvii | |
Traduzioni | |
Citazioni | caturṇāṁ padajātānāṁ nāmākhyātopasarganipātānāṁ sandhyapadyau guṇau prātijñam ⃒ samāsāvagrahavigrahānpade yathovāca chandasi śākaṭāyanaḥ ⃒ tathā pravakṣyāmi catuṣṭayaṁ padaṁ nāmākhyātopasarganipātānām ⃒⃒ ākhyātaṁ yatkriyāvāci nāma sattvāravyamucyate ⃒ nipātāścādayo`sattva upasargāstu prādayaḥ ⃒ |