DIZIONARIO GENERALE PLURILINGUE
DEL LESSICO METALINGUISTICO



Lemmaākhyāta-
Categoria grammaticaleN
Linguasanscrito
SiglaDeshpande (1997)
TitoloÚaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda
Sinonimi 
Rinvii 
Traduzioni 
Citazioni

caturṇāṁ padajātānāṁ nāmākhyātopasarganipātānāṁ sandhyapadyau guṇau prātijñam ⃒
- Deshpande (1997), Pag. 1.1.2

samāsāvagrahavigrahānpade yathovāca chandasi śākaṭāyanaḥ ⃒ tathā pravakṣyāmi catuṣṭayaṁ padaṁ nāmākhyātopasarganipātānām ⃒⃒ ākhyātaṁ yatkriyāvāci nāma sattvāravyamucyate ⃒ nipātāścādayo`sattva upasargāstu prādayaḥ ⃒
- Deshpande (1997), Pag. 4.1.1-2