Intro
Home page
Forum
Crediti
Lemmi disponibili in
Terminologie grammaticale du sanskrit. Première partie
Seleziona un lemma per avere le informazioni collegate
Lemma
Categoria grammaticale
Lingua
§ tatpuruṣa-
N
sanscrito
abādhaka-
AG
sanscrito
abhakta-
AG
sanscrito
abhāva-
N
sanscrito
abheda-
N
sanscrito
abhihita-
AG
sanscrito
ābhīkṣṇya-
N
sanscrito
abhiniviś-
V
sanscrito
abhinivṛtta-
AG
sanscrito
abhiprāya-
N
sanscrito
abhisaṃbandha-
N
sanscrito
abhividhi-
N
sanscrito
abhivyāpaka-
AG
sanscrito
ābhīya-
AG
sanscrito
abhyantara-
AG
sanscrito
ābhyantara-
AG
sanscrito
abhyāsa-
N
sanscrito
abhyasta-
AG
sanscrito
abidhā-
V
sanscrito
ācāra-
N
sanscrito
acikitsya-
AG
sanscrito
adarśana-
N
sanscrito
ādeśa-
N
sanscrito
ādeśin-
AG
sanscrito
ādhāra-
N
sanscrito
adhātu-
N
sanscrito
ādheya-
N
sanscrito
adhika-
AG
sanscrito
adhikāra-
N
sanscrito
adhikaraṇa-
N
sanscrito
adhikṛ-
V
sanscrito
ādhikya-
N
sanscrito
ādhṛ-
V
sanscrito
adhyāhāra-
V
sanscrito
adhyāhṛ-
V
sanscrito
adhyāropa-
N
sanscrito
adhyāruh-
V
sanscrito
adhyāya-
N
sanscrito
ādi-
AG
sanscrito
ādi-
N
sanscrito
ādiṣṭa-
N
sanscrito
adoṣa-
N
sanscrito
advyupasarga-
AG
sanscrito
ādya-
N
sanscrito
āgama-
N
sanscrito
agamaka-
N
sanscrito
āgantuka-
AG
sanscrito
aghoṣa-
N
sanscrito
aghoṣa-
AG
sanscrito
agrahaṇa-
AG
sanscrito
agṛhīta-
AG
sanscrito
aguṇa-
AG
sanscrito
aikapadya-
N
sanscrito
aikārthya-
N
sanscrito
aikaśrutya-
N
sanscrito
aikasvarya-
N
sanscrito
ākāṅkṣa-
AG
sanscrito
akarmaka-
AG
sanscrito
akathita-
AG
sanscrito
ākhyāta-
N
sanscrito
akriyā-
AG
sanscrito
akriyamāṇa-
AG
sanscrito
akṛta-
AG
sanscrito
ākṛti-
N
sanscrito
akṛtrima-
AG
sanscrito
akṣara-
N
sanscrito
akṣarasāmamnāya-
N
sanscrito
ākṣarasamāmnāyika-
AG
sanscrito
ākṣepa-
N
sanscrito
ākṣip-
V
sanscrito
alakṣaṇa-
N
sanscrito
aliṅga-
AG
sanscrito
alopa-
N
sanscrito
alpaprāṇa-
AG
sanscrito
alvidhi-
N
sanscrito
āmantrya-
N
sanscrito
anabhidhāna-
N
sanscrito
anabhihita-
AG
sanscrito
anabhinirvṛtta-
AG
sanscrito
anabhyāsa-
AG
sanscrito
anacka-
AG
sanscrito
anādara-
N
sanscrito
anadhikāra-
AG
sanscrito
anādi-
AG
sanscrito
anādiṣṭa-
AG
sanscrito
anadyatana-
AG
sanscrito
anaimittika-
AG
sanscrito
anākṛti-
AG
sanscrito
analvidhi-
N
sanscrito
anantara-
AG
sanscrito
anāntarya-
N
sanscrito
ānantarya-
N
sanscrito
anantya-
AG
sanscrito
ananubandhaka-
AG
sanscrito
ananya-
AG
sanscrito
anāpya-
AG
sanscrito
anārambha-
N
sanscrito
anārṣa-
AG
sanscrito
anarthaka-
AG
sanscrito
ānarthakya-
N
sanscrito
anarthāntara-
AG
sanscrito
anatidiṣṭa-
AG
sanscrito
anavakāśa-
AG
sanscrito
anavasthita-
AG
sanscrito
anavayava-
AG
sanscrito
anavyaya-
AG
sanscrito
anekākṣara-
AG
sanscrito
anekāl-
AG
sanscrito
anekānta-
AG
sanscrito
anekārtha-
AG
sanscrito
anekaśeṣa-
AG
sanscrito
anekasvara-
AG
sanscrito
aṅga-
N
sanscrito
āṅga-
AG
sanscrito
āṅga-
N
sanscrito
animitta-
AG
sanscrito
anirdiṣṭa-
AG
sanscrito
aniṣṭa-
AG
sanscrito
anitya-
AG
sanscrito
aniyata-
AG
sanscrito
anta-
AG
sanscrito
anta-
N
sanscrito
antaḥsthā-
N
sanscrito
antaraṅga-
N
sanscrito
antaratama-
AG
sanscrito
āntaratamya-
N
sanscrito
antarbhāva-
N
sanscrito
antarbhū-
N
sanscrito
antodātta-
AG
sanscrito
antya-
AG
sanscrito
anubandh-
V
sanscrito
anubandha-
N
sanscrito
anucyamāna-
AG
sanscrito
anudātta-
AG
sanscrito
anudeśa-
N
sanscrito
anukaraṇa-
N
sanscrito
anukarṣaṇa-
N
sanscrito
anukram-
V
sanscrito
anukta-
AG
sanscrito
ānumānika-
AG
sanscrito
anumita-
AG
sanscrito
anunāsika-
N
sanscrito
ānunāsikya-
N
sanscrito
anupapatti-
N
sanscrito
anupasarga-
AG
sanscrito
anupasarjana-
N
sanscrito
anupradāna-
N
sanscrito
anuprayoga-
N
sanscrito
anuprayuj-
V
sanscrito
ānupūrvī-
N
sanscrito
anuṣaṅga-
N
sanscrito
anuśāsana-
N
sanscrito
anusvāra-
N
sanscrito
anutpatti-
N
sanscrito
anuttama-
AG
sanscrito
anuvāda-
N
sanscrito
anuvidhi-
N
sanscrito
anuvṛt-
N
sanscrito
anuvṛt-
V
sanscrito
anuvṛtti-
N
sanscrito
anvācaya-
N
sanscrito
anvācayaśiṣṭa-
N
sanscrito
anvādeśa-
N
sanscrito
anvākhyā-
V
sanscrito
anvākhyāna-
N
sanscrito
anvartha-
AG
sanscrito
anvaya-
N
sanscrito
anyapadārtha-
N
sanscrito
anyapradhāna-
AG
sanscrito
anyārtha-
AG
sanscrito
anyāyya-
AG
sanscrito
anyo’nyasaṃśraya-
N
sanscrito
apabhraṃśa-
N
sanscrito
apādāna-
N
sanscrito
apakarṣa-
N
sanscrito
apārthaka-
AG
sanscrito
apaśabda-
N
sanscrito
apavarga-
N
sanscrito
apāya-
N
sanscrito
apekṣ-
V
sanscrito
apekṣa-
AG
sanscrito
apekṣā-
N
sanscrito
apluta-
AG
sanscrito
apoddhāra-
N
sanscrito
apradhāna-
AG
sanscrito
aprāpta-
AG
sanscrito
aprāptavidhāna-
N
sanscrito
aprāptavikalpa-
N
sanscrito
aprāpti-
N
sanscrito
aprasaṅga-
N
sanscrito
aprasiddha-
AG
sanscrito
aprasiddhi-
N
sanscrito
apratiṣedha-
N
sanscrito
apratyaya-
AG
sanscrito
aprayoga-
N
sanscrito
aprayujyamāna-
AG
sanscrito
aprayukta-
AG
sanscrito
apṛkta-
AG
sanscrito
apūrva-
AG
sanscrito
āpya-
N
sanscrito
ārabh-
V
sanscrito
ārambha-
N
sanscrito
ardhamātrā-
N
sanscrito
āropa-
N
sanscrito
ārṣa-
AG
sanscrito
artha-
AG
sanscrito
artha-
N
sanscrito
ārtha-
AG
sanscrito
arthagati-
N
sanscrito
arthanirdeśa-
N
sanscrito
ārthasamājagrasta-
AG
sanscrito
arthāśraya-
AG
sanscrito
arthāśraya-
N
sanscrito
arthavant-
AG
sanscrito
aśakti-
N
sanscrito
asamartha-
AG
sanscrito
asamasta-
AG
sanscrito
asaṃjñā-
N
sanscrito
asaṃkhya-
AG
sanscrito
asaṃpratyaya-
N
sanscrito
asaṃyoga-
N
sanscrito
asarūpa-
AG
sanscrito
asārūpya-
N
sanscrito
asiddha-
AG
sanscrito
aśiṣya-
AG
sanscrito
aspṛṣṭa-
AG
sanscrito
āśraya-
AG
sanscrito
āśraya-
N
sanscrito
āsthā-
V
sanscrito
asva-
AG
sanscrito
asvara-
AG
sanscrito
asvaraka-
AG
sanscrito
āsya-
N
sanscrito
atantra-
N
sanscrito
atibahu-
AG
sanscrito
atideśa-
N
sanscrito
ātideśika-
AG
sanscrito
atidiś-
V
sanscrito
atiprasakta-
AG
sanscrito
atiprasaṅga-
N
sanscrito
atiric-
V
sanscrito
atiśāyana-
N
sanscrito
ātiśāyika-
AG
sanscrito
ativṛt-
V
sanscrito
ativyāpti-
N
sanscrito
ātman-
N
sanscrito
atyalpa-
AG
sanscrito
aupacārika-
AG
sanscrito
aupadeśika-
AG
sanscrito
aupaśleṣika-
AG
sanscrito
aurasya-
AG
sanscrito
ausargika-
AG
sanscrito
avacana-
N
sanscrito
āvacana-
N
sanscrito
avaccheda-
N
sanscrito
avadhāraṇa-
N
sanscrito
avadhāryamāṇa-
N
sanscrito
avadhi-
N
sanscrito
avagam-
V
sanscrito
avagraha-
N
sanscrito
avasāna-
N
sanscrito
avaśiṣ-
V
sanscrito
avasthita-
AG
sanscrito
āvaśyaka-
N
sanscrito
avayava-
N
sanscrito
avayavin-
N
sanscrito
avibhaktika-
AG
sanscrito
avicālin-
AG
sanscrito
avidhi-
N
sanscrito
aviśeṣa-
N
sanscrito
aviśiṣṭa-
AG
sanscrito
āviṣṭaliṅga-
AG
sanscrito
avivakṣā-
N
sanscrito
avṛddha-
AG
sanscrito
āvṛt-
V
sanscrito
avyakta-
AG
sanscrito
avyāpti-
N
sanscrito
avyāpya-
AG
sanscrito
avyaya-
AG
sanscrito
avyayībhāva-
N
sanscrito
avyutpanna-
N
sanscrito
ayogavāha-
N
sanscrito
carcāpada-
N
sanscrito
caritakriya-
AG
sanscrito
caritārtha-
AG
sanscrito
cārtha-
N
sanscrito
cāturarthika-
AG
sanscrito
caturmātra-
AG
sanscrito
caturtha-
N
sanscrito
caturthā-
N
sanscrito
chandas-
N
sanscrito
dantya-
N
sanscrito
dantyoṣṭhya-
AG
sanscrito
dharma-
N
sanscrito
dhātu-
N
sanscrito
dhvaja-
N
sanscrito
dhvani-
N
sanscrito
dīrgha-
AG
sanscrito
doṣa-
N
sanscrito
dravya-
N
sanscrito
dravyapadārthaka-
AG
sanscrito
dravyavacana-
N
sanscrito
dṛś-
V
sanscrito
dṛṣṭānta-
N
sanscrito
druta-
AG
sanscrito
duḥspṛṣṭa-
AG
sanscrito
dvaṃdva-
N
sanscrito
dvibindu-
N
sanscrito
dvikāraka-
AG
sanscrito
dvikarmaka-
AG
sanscrito
dvirukta-
AG
sanscrito
dvirvacana-
N
sanscrito
dvitīya-
N
sanscrito
dvitīyā-
N
sanscrito
dvitva-
N
sanscrito
dyotaka-
AG
sanscrito
ekadeśa-
N
sanscrito
ekādeśa-
N
sanscrito
ekakarmaka-
AG
sanscrito
ekākṣara-
AG
sanscrito
ekamātrika-
AG
sanscrito
ekānta-
AG
sanscrito
ekāntara-
AG
sanscrito
ekārtha-
AG
sanscrito
ekārtha-
N
sanscrito
ekaśeṣa-
N
sanscrito
ekaśruti-
N
sanscrito
ekasvara-
AG
sanscrito
ekavacana-
AG
sanscrito
ekavākya-
N
sanscrito
ekayoga-
N
sanscrito
gajakumbhākṛti-
N
sanscrito
gam-
V
sanscrito
gamaka-
AG
sanscrito
gamya-
AG
sanscrito
gaṇa-
N
sanscrito
gantavya-
N
sanscrito
gati-
N
sanscrito
gauṇa-
AG
sanscrito
gaurava-
N
sanscrito
ghoṣa-
N
sanscrito
grahaṇa-
N
sanscrito
grasta-
AG
sanscrito
gṛhīta-
AG
sanscrito
guṇa-
AG
sanscrito
guṇa-
N
sanscrito
guṇībhūta-
AG
sanscrito
guru-
AG
sanscrito
gurulaghūta-
N
sanscrito
īpsita-
N
sanscrito
iṣ-
V
sanscrito
īṣacchvāsa-
AG
sanscrito
īṣannāda-
AG
sanscrito
īṣatspṛṣṭa-
AG
sanscrito
itaretara-
N
sanscrito
itaretarāśraya-
N
sanscrito
itaretarayoga-
N
sanscrito
jahatsvārtha-
AG
sanscrito
jāti-
N
sanscrito
jihvāmūla-
N
sanscrito
jñā-
V
sanscrito
jñāpaka-
N
sanscrito
jñāpakasādhya-
AG
sanscrito
jñāpana-
N
sanscrito
kāla-
N
sanscrito
kālabheda-
N
sanscrito
kālasāmānya-
N
sanscrito
kalpana-
N
sanscrito
kāmacāra-
AG
sanscrito
kaṇṭhatālavya-
AG
sanscrito
kaṇṭhoṣṭhya-
AG
sanscrito
kaṇṭhya-
AG
sanscrito
kāra-
N
sanscrito
kāraka-
N
sanscrito
karaṇa-
N
sanscrito
kārikā-
N
sanscrito
karmadhāraya-
N
sanscrito
karmakartṛ-
N
sanscrito
karman-
N
sanscrito
karmastha-
AG
sanscrito
karmavyatihāra-
N
sanscrito
kartavya-
AG
sanscrito
kartṛ-
N
sanscrito
kārya-
AG
sanscrito
kārya-
N
sanscrito
kevala-
AG
sanscrito
klība-
AG
sanscrito
krama-
N
sanscrito
kriyā-
N
sanscrito
kriyārtha-
AG
sanscrito
kriyāsamabhihāra-
N
sanscrito
kriyāviśeṣaṇa-
N
sanscrito
kumārīstanayugākṛti-
N
sanscrito
nāda-
N
sanscrito
nādavant-
AG
sanscrito
nādin-
N
sanscrito
naigama-
AG
sanscrito
naikāc(a)-
AG
sanscrito
naimittika-
N
sanscrito
nairdeśika-
AG
sanscrito
nāman-
N
sanscrito
nāmin-
N
sanscrito
nāntarīyaka-
AG
sanscrito
napuṃsaka-
AG
sanscrito
nāsikya-
AG
sanscrito
nāsikya-
N
sanscrito
nemaspṛṣṭa-
AG
sanscrito
nidarśana-
N
sanscrito
nigama-
N
sanscrito
nighāta-
N
sanscrito
niḥsaṃkhya-
AG
sanscrito
nimitta-
AG
sanscrito
nimitta-
N
sanscrito
nipat-
V
sanscrito
nipāta-
N
sanscrito
niranubandhaka-
AG
sanscrito
niranunāsika-
AG
sanscrito
nirapavādaka-
N
sanscrito
niravakāśa-
AG
sanscrito
nirdeśa-
N
sanscrito
nirdhāraṇa-
N
sanscrito
nirdiś-
V
sanscrito
nirhrāsa-
N
sanscrito
nirvacana-
N
sanscrito
nirvartaka-
AG
sanscrito
niṣidh-
V
sanscrito
niṣkṛṣṭa-
AG
sanscrito
nitya-
AG
sanscrito
nivartaka-
AG
sanscrito
niyam-
V
sanscrito
niyama-
N
sanscrito
nyāsa-
N
sanscrito
nyāya-
N
sanscrito
nyāyasiddha-
AG
sanscrito
nyāyya-
AG
sanscrito
oṣṭhya-
AG
sanscrito
tadādi-
AG
sanscrito
tadanta-
N
sanscrito
tādātmya-
N
sanscrito
taddhita-
N
sanscrito
tādrūpya-
N
sanscrito
tālavya-
AG
sanscrito
tantra-
N
sanscrito
tatkāla-
AG
sanscrito
tātparya-
N
sanscrito
tiṅanta-
N
sanscrito
traiśabdya-
N
sanscrito
traisvarya-
N
sanscrito
trimātra-
AG
sanscrito
tṛtīya-
N
sanscrito
tṛtīyā-
N
sanscrito
turya-
N
sanscrito
ubhayagati-
AG
sanscrito
ubhayapada-
N
sanscrito
uccar-
V
sanscrito
uccāraṇa-
N
sanscrito
uccaritapradhvaṃsin-
AG
sanscrito
udāharaṇa-
N
sanscrito
udāhṛ-
V
sanscrito
udātta-
AG
sanscrito
udaya-
AG
sanscrito
uddeśa-
N
sanscrito
uddeśin-
AG
sanscrito
uddeśya-
N
sanscrito
ūha-
N
sanscrito
ukta-
AG
sanscrito
uktārtha-
AG
sanscrito
upacar-
V
sanscrito
upacāra-
N
sanscrito
upādā-
V
sanscrito
upādāna-
N
sanscrito
upadeśa-
N
sanscrito
upadhā-
AG
sanscrito
upadhālopin-
AG
sanscrito
upādhi-
N
sanscrito
upadiś-
V
sanscrito
upagraha-
N
sanscrito
upalakṣaṇa-
N
sanscrito
upamāna-
N
sanscrito
upameya-
N
sanscrito
upamita-
N
sanscrito
upanyāsa-
N
sanscrito
upapad-
V
sanscrito
upapada-
N
sanscrito
upasamasta-
AG
sanscrito
upasaṃkhyāna-
N
sanscrito
upasaṃyoga-
N
sanscrito
upasarga-
N
sanscrito
upaśleṣa-
N
sanscrito
upasthā-
V
sanscrito
upātta-
AG
sanscrito
ūṣman-
N
sanscrito
utpad-
V
sanscrito
utpatti-
N
sanscrito
utsarga-
N
sanscrito
utsṛṣṭa-
AG
sanscrito
uttara-
AG
sanscrito
uttarapada-
N
sanscrito
Dizionario generale plurilingue del Lessico Metalinguistico
is licensed under a
Creative Commons Attribuzione-Non commerciale-Non opere derivate 2.5 Italia License
.
Based on a work at
dlm.unipg.it