DIZIONARIO GENERALE PLURILINGUE
DEL LESSICO METALINGUISTICO



Lemmavyañjana-
Categoria grammaticaleN
Linguasanscrito
SiglaDeshpande (1997)
TitoloÚaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda
Sinonimi 
Rinvii 
Traduzioni 
Citazioni

asvarāṇi vyañjanāni ⃒ svaravantītyānyatareyaḥ ⃒
- Deshpande (1997), Pag. 3.3.26-27

parasya svarasya vyañjanāni ⃒ saṁyogādi pūrvasya ⃒ padyaṁ ca ⃒
- Deshpande (1997), Pag. 1.2.15-17