Lemma | vyañjana- |
---|---|
Categoria grammaticale | N |
Lingua | sanscrito |
Sigla | Deshpande (1997) |
Titolo | Úaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda |
Sinonimi | |
Rinvii | |
Traduzioni | |
Citazioni | asvarāṇi vyañjanāni ⃒ svaravantītyānyatareyaḥ ⃒ parasya svarasya vyañjanāni ⃒ saṁyogādi pūrvasya ⃒ padyaṁ ca ⃒ |