Lemma | anudātta- |
---|---|
Categoria grammaticale | AG |
Lingua | sanscrito |
Sigla | Deshpande (1997) |
Titolo | Úaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda |
Sinonimi | |
Rinvii | |
Traduzioni | |
Citazioni | anudātto gatirmadhye pūrvaparau prakṛtisvarau ⃒ pūrveṇa vigrahastatra puruśe`dhi samāhite ⃒⃒ udāttastu nipāto yaḥ so`nudāttaḥ kvacidbhavet ⃒ samasyante tathāvidhamitihāso nidarśanam ⃒⃒ |