DIZIONARIO GENERALE PLURILINGUE
DEL LESSICO METALINGUISTICO



Lemmaanudātta-
Categoria grammaticaleAG
Linguasanscrito
SiglaDeshpande (1997)
TitoloÚaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda
Sinonimi 
Rinvii 
Traduzioni 
Citazioni

anudātto gatirmadhye pūrvaparau prakṛtisvarau ⃒ pūrveṇa vigrahastatra puruśe`dhi samāhite ⃒⃒
- Deshpande (1997), Pag. 4.1.11

udāttastu nipāto yaḥ so`nudāttaḥ kvacidbhavet ⃒ samasyante tathāvidhamitihāso nidarśanam ⃒⃒
- Deshpande (1997), Pag. 4.1.8