DIZIONARIO GENERALE PLURILINGUE
DEL LESSICO METALINGUISTICO



Lemmaaghoṣa-
Categoria grammaticaleAG
Linguasanscrito
SiglaDeshpande (1997)
TitoloÚaunakîyâ Caturâdhyâyikâ. A Prâtiúâkhya of the Úaunakîya Atharvaveda
Sinonimi 
Rinvii 
Traduzioni 
Citazioni

padāntānāmanuttamānāṁ tṛtīyā ghoṣavatsvareṣu ⃒ padānte cāghoṣāḥ ⃒ aghoṣeṣu ca ⃒
- Deshpande (1997), Pag. 2.1.2-4

śvāso`ghoṣeṣvanupradānaḥ ⃒
- Deshpande (1997), Pag. 1.1.14