nāravyātāni samasyante na cāravyātaṁ ca nāma ca ⃒ nāma nāmnopasargaistu saṁbaddhārthaṁ samasyate ⃒⃒- Deshpande (1997), a pag.4.1.4
udāttastu nipāto yaḥ so`nudāttaḥ kvacidbhavet ⃒ samasyante tathāvidhamitihāso nidarśanam ⃒⃒ naghāriṣāṁ susahetyevamādīnyudāharet ⃒ sahetyanenānudāttaṁ paraṁ nāma samasyate ⃒⃒- Deshpande (1997), a pag.4.1.8-9