apara āha – tairovyañjanapādavṛttau tulyavṛttī iti ⃒ udāttaḥ pūrvaḥ ⃒ paro`nudāttaḥ ⃒ svaritaḥ sandhiḥ ⃒- Deshpande (1997), a pag.3.3.5
samānayame`kṣaramuccairudāttaṁ nicairanudāttamākṣiptaṁ svaritam ⃒- Deshpande (1997), a pag.1.1.16
svaritasyādito mātrārdhamudāttam ⃒- Deshpande (1997), a pag.1.1.17