abhinihitaḥ prāśliṣṭo jātyaḥ kṣaipraśca tāvubhau ⃒ tairovyañjanapādavṛttāvetatsvaritamaṇḍalam ⃒⃒ sarvatīkṣṇo`bhinihitastataḥ prāśliṣṭa ucyate ⃒ tato mṛdutarau svārau jātyaḥ kṣaipraśca tāvṛbhau ⃒⃒- Deshpande (1997), a pag.3.3.2-3
ekāraukārau padāntau parato`kāraṁ so`bhinihitaḥ ⃒- Deshpande (1997), a pag.3.3.6